संस्कृत — हिन्दी
कर्मयोगः — सः योगः यस्मिन् कर्मफले आसक्तिः नास्ति ईश्वरार्थे कर्म क्रियते।; "गृहस्थस्य कृते कर्मयोगः अतीव उपयुक्तः।" (noun)
इन्हें भी देखें :
संविवृध्, विवृध्, प्रवृध्, अध्येध्, अधिवृध्, अभिवृध्, ऋध्, एध्, पुष्, प्रकॢप्, महीय, रुह्, समेध्, उत्तु, उदृ;
यत्नः, प्रयत्नः, चेष्टा, चेष्टितम्, विचेष्टितम्, चेष्टनम्, उद्यमः, उद्योगः, व्यवसायः, अध्यवसायः, अध्यवसानम्, प्रवृत्तिः, व्यापारः, आयासः, घटनम्, घटना, घटा, ग्रहः, गुरणम्, गूरणम्, गोरणम्, उपक्रमः, कर्मयोगः, प्रयोगः, व्यायामः, उत्साहः;