संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कर्मवाच्यम् — यत्र धातूत्तरप्रत्ययेन कर्मणः अभिधानं भवति।; "रामेण पुस्तकं पठ्यते- एतद् कर्मवाच्यस्य उदाहरणम् अस्ति।" (noun)