कलम्ब
तीर, नाल
arrow, stalk
Monier–Williams
कलम्ब — {kalamba} m. the stalk of a pot-herb L##Convolvulus repens L##Nauclea Cadamba L##an arrow L##({ī}), f. Convolvulus repens Hariv##({am}), n. a panicle of flowers (?) Car##Calumba-√W. (cf. {kaḍamba}, {kadamba}.)
इन्हें भी देखें :
कलम्बक;
कलम्बुका;
कलम्बू;
कलम्बुट;
शाककलम्बक;
धाराकदम्बः, प्रावृष्यः, पुलकी, पुलकिः, भृङ्गवल्लभः, मेघासः, प्रियकः, नीपः, प्रावृषेण्यः, कलम्बकः, धाराकट्म्बकः, मेघागमप्रियः, भ्रमरप्रियः, शिशुपालकः;
बाण, शरः, वाजी, इषुः, शायकः, काण्डः, शल्य, विपाढः, विशिखः, पृषत्कः, पत्री, भल्लः, नाराचः, प्रक्ष्वेडनः, खगः, आशुगः, मार्गणः, कलम्बः, रोपः, अजिम्भगः, चित्रपुच्छः, शायकः, वीरतरः, तूणक्षेडः, काण्डः, विपर्षकः, शरुः, पत्रवाहः, अस्रकण्टकः;