संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कलिङ्गः — दैत्यविशेषः।; "कलिङ्गस्य वर्णनं पुराणेषु अस्ति।" (noun)

कलिङ्गः — प्राचीनकालीनः गोदावरीवैतरण्योः मध्ये वर्तमानः देशः।; "कलिङ्गे जातेन युद्धेन अशोकस्य मतपरिवर्तनम् अभवत् अनन्तरं तेन बौद्धधर्मः स्वीकृतः।" (noun)

कलिङ्गः — एकः जनसमुदायः ।; "कलिङ्गानाम् उल्लेखः महाभारते हरिवंशे च अस्ति" (noun)

कलिङ्गः — एकः देशः ।; "कलिङ्गस्य उल्लेखः महाभारते हरिवंशे च अस्ति" (noun)

कलिङ्गः — लेखकनामविशेषः ।; "कलिङ्गः इति नामकानां नैकेषां लेखकानाम् उल्लेखः कोषे अस्ति" (noun)

कलिङ्गः — एकः देशः ।; "आ कटकात् मद्रदेश यावत् भागः कलिङ्गः इति ख्यातः" (noun)

कलिङ्गः — एकः जनसमुदायः ।; "कलिङ्गानां वर्णनं पुराणे वर्तते" (noun)

कलिङ्गः — नैके लेखकाः ।; "कलिङ्गः इति नैकानां लेखकानां नाम अस्ति" (noun)

इन्हें भी देखें : शिरीषः, भण्डिलः, भण्डिरः, भण्डीलः, भण्डीरः, मृदुपुष्पः, शुकतरुः, विशनाशनः, शीतपुष्पः, भण्डिकः, स्वर्णपुष्पकः, शुकेष्टः, वर्हपुष्पः, विषहन्ता, सुपुष्पकः, उद्दानकः, शुक्रतरुः, लोमशपुष्पकः, कपीतकः, कलिङ्गः, श्यामलः, शङ्खिनिफलः, मधुपुष्पः, वृत्तपुष्पः, शिखिनीफलः, भण्डिः, प्लवगः, शुकपुष्पः; कलिङ्गः,कलिन्दः; त्रिकलिङ्गः;