कलिङ्गः — दैत्यविशेषः।; "कलिङ्गस्य वर्णनं पुराणेषु अस्ति।" (noun)
कलिङ्गः — प्राचीनकालीनः गोदावरीवैतरण्योः मध्ये वर्तमानः देशः।; "कलिङ्गे जातेन युद्धेन अशोकस्य मतपरिवर्तनम् अभवत् अनन्तरं तेन बौद्धधर्मः स्वीकृतः।" (noun)
कलिङ्गः — एकः जनसमुदायः ।; "कलिङ्गानाम् उल्लेखः महाभारते हरिवंशे च अस्ति" (noun)
कलिङ्गः — एकः देशः ।; "कलिङ्गस्य उल्लेखः महाभारते हरिवंशे च अस्ति" (noun)
कलिङ्गः — लेखकनामविशेषः ।; "कलिङ्गः इति नामकानां नैकेषां लेखकानाम् उल्लेखः कोषे अस्ति" (noun)
कलिङ्गः — एकः देशः ।; "आ कटकात् मद्रदेश यावत् भागः कलिङ्गः इति ख्यातः" (noun)
कलिङ्गः — एकः जनसमुदायः ।; "कलिङ्गानां वर्णनं पुराणे वर्तते" (noun)
कलिङ्गः — नैके लेखकाः ।; "कलिङ्गः इति नैकानां लेखकानां नाम अस्ति" (noun)
इन्हें भी देखें :