संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


कल्माष

नानावर्ण, किर्मोर, कर्वुर, चितकबरा

variegated, of various colour or hues

शब्द-भेद : विशे.

कल्माष

धब्बा

stain

शब्द-भेद : नपुं.
Monier–Williams

कल्माष — {kalmāṣa} mf({ī})n. (Pāṇ. 4-1, 40, g. {gaurâdi} Pāṇ. 4-1, 41) variegated, spotted, speckled with black VS. TS. ŚBr. ĀśvGṛ. MBh##black L##m. a variegated colour (partly black, partly white) L##a Rakshas L##a species of fragrant rice L##N. of a Nāga MBh##a form of Agni Hariv##N. of an attendant on the Sun (identified with Yama) L##a kind of deer T##N. of Śākya-muni in a former birth##({ī}), f. the speckled cow (of Jamad-agni, granting all desires) MBh. R##N. of a river (the Yamunā) MBh. i, 6360##({am}), n. a stain ŚBr. vi, 3, 1, 31##N. of a Sāman

इन्हें भी देखें : अकल्माष; कल्माषकण्ठ; कल्माषग्रीव; कल्माषतन्तुर; कल्माषता; कल्माषपाद; कल्माषपुच्छ; कल्माषाङ्घ्रि; कल्माषपादः; असुरः, दैत्यः, दैतेयः, दनुजः, इन्द्रारिः, दानवः, शुक्रशिष्यः, दितिसुतः, पूर्वदेवः, सुरद्विट्, देवरिपुः, देवारिः, कौणपः, क्रव्यात्, क्रव्यादः, अस्रपः, आशरः, रात्रिञ्चरः, रात्रिचरः, कव्वूरः, निकषात्मजः, यातुधानः, पुण्यजनः, नैर्ऋतः, यातुः, रक्षः, सन्ध्याबलः, क्षपाटः, रजनीचरः, कीलापाः, नृचक्षाः, नक्तञ्चरः, पलाशी, पलाशः, भूतः, नीलाम्बरः, कल्माषः, कटप्रूः, अगिरः, कीलालपः, नरधिष्मणः, खचरः; कल्माषतन्तुरः; कल्माषाङ्घ्रिः;