Monier–Williams
कल्लोल — {lola} m. a wave, surge, billow Pañcat. Bhartṛ. &c##an enemy, foe L##joy, happiness, pleasure L##{-jātaka} n. N. of an astrological work
कल्लोल — {kallola} m. (1. {kam}, water, + {lola} T., but according to Uṇ. i, 67 fr. √{kall}) a wave, billow Bhartṛ. iii, 37 Pañcat##gambol, recreation L##an enemy L##mfn. hostile L
इन्हें भी देखें :
कल्लोलित;
कल्लोलिनी;
ग्रहकल्लोल;
नवयोगकल्लोल;
रक्तकल्लोल;
रसकदम्बकल्लोलिनी;
समुद्रकल्लोल;
प्लु, तॄ;
ऊर्मिः, वीचिः, ऊर्मिका, कल्लोलः, घृणिः, जलकरङ्कः, जलतरङ्गः, तरङ्गकः, तरलः, अर्गला, अर्णः, अर्णम्, उत्कलिका, हिल्लोलः, विभङ्गः, वारितरङ्गः, लहरी, वली, भङ्गी, भङ्गिः;
राहुः, तमः, स्वर्भानुः, सैंहिकेयः, विधुन्तुदः, अस्रपिशाचः, ग्रहकल्लोलः, सैंहिकः, उपप्लवः, शीर्षकः, उपरागः, सिंहिकासूनुः, कृष्णवर्णः, कबन्धः, अगुः, असुरः;
कल्लोलजातकः;