संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


कल्लोल

बढ़ी लहर

wave

शब्द-भेद : पुं.

कल्लोल

शत्रु

hostile

शब्द-भेद : विशे.
Monier–Williams

कल्लोल — {lola} m. a wave, surge, billow Pañcat. Bhartṛ. &c##an enemy, foe L##joy, happiness, pleasure L##{-jātaka} n. N. of an astrological work

कल्लोल — {kallola} m. (1. {kam}, water, + {lola} T., but according to Uṇ. i, 67 fr. √{kall}) a wave, billow Bhartṛ. iii, 37 Pañcat##gambol, recreation L##an enemy L##mfn. hostile L

इन्हें भी देखें : कल्लोलित; कल्लोलिनी; ग्रहकल्लोल; नवयोगकल्लोल; रक्तकल्लोल; रसकदम्बकल्लोलिनी; समुद्रकल्लोल; प्लु, तॄ; ऊर्मिः, वीचिः, ऊर्मिका, कल्लोलः, घृणिः, जलकरङ्कः, जलतरङ्गः, तरङ्गकः, तरलः, अर्गला, अर्णः, अर्णम्, उत्कलिका, हिल्लोलः, विभङ्गः, वारितरङ्गः, लहरी, वली, भङ्गी, भङ्गिः; राहुः, तमः, स्वर्भानुः, सैंहिकेयः, विधुन्तुदः, अस्रपिशाचः, ग्रहकल्लोलः, सैंहिकः, उपप्लवः, शीर्षकः, उपरागः, सिंहिकासूनुः, कृष्णवर्णः, कबन्धः, अगुः, असुरः; कल्लोलजातकः;