संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

काकिणी, काकणि, काकिणी — मसस्य चतुर्थांशः।; "एका काकिणी द्वे कृष्णले यावत् भवति।" (noun)

काकिणी, काकणि, काकिणी — पणस्य चतुर्थांशः।; "एका काकिणी पञ्चभिः गण्डकैः तुल्यम्।" (noun)