संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कातरः, कातलः — मत्स्यप्रकारः यः आकारेण बृहत् वर्तते।; "तेन हटात् एककिलोपरिमाणं यावत् कातरः तथा च अन्ये मत्स्याः क्रीताः।" (noun)