संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कात्यः — पौराणिकः ऋषिः।; "महर्षिः कात्यायनः कात्यस्य वंशजः आसीत्।" (noun)

इन्हें भी देखें : हरितकात्यः;