संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

कामग — {ga} mfn. going or coming of one's own accord##moving or acting as one pleases MBh. R##following one's impulses, indulging one's passions, running after men or women Yājñ. iii, 6 (of a woman = {kulaṭā} Comm.)##m. one who comes accidentally or unexpectedly, casual visitor, one who travels about without any specific purpose Nal. xviii, 23##({ā}), f. a female Kokila L

इन्हें भी देखें : कामगति; कामगम; कामगवी; कामगामिन्; कामगिरि; कामगुण; कामगो; कामुक, कामिन्, कामवृत्ति, कामप्रवण, कामासक्त, सकाम, कामन, कमन, कम्र, कमितृ, कामयिता, रतार्थिन्, मैथुनार्थिन्, सुरतार्थिन्, मैथुनाभिलाषिन्, सम्भोगाभिलाशिन्, मैथुनेच्छु, व्यवायिन्, अनुक, अभीक, अभिक, लापुक, अभिलाषुक, व्यवायपरायण, लम्पट, स्त्रीरत, स्त्रीपर, कामार्त, कामातुर, कामान्ध, कामान्वित, कामाविष्ट, कामग्रस्त, कामाधीन, कामयुक्त, कामाक्रान्त, कामजित, जातकाम, कामोपहत; कामदेवः, कामः, मदनः, मन्मथः, मारः, प्रद्युम्नः, मीनकेतनः, कन्दर्पः, दर्पकः, अनङ्गः, पञ्चशरः, स्मरः, शम्बरारिः, मनसिजः, कुसुमेषुः, अनन्यजः, रतिनाथः, पुष्पधन्वा, रतिपतिः, मकरध्वजः, आत्मभूः, ब्रह्मसूः, विश्वकेतुः, कामदः, कान्तः, कान्तिमान्, कामगः, कामाचारः, कामी, कामुकः, कामवर्जनः, रामः, रमः, रमणः, रतिनाथः, रतिप्रियः, रात्रिनाथः, रमाकान्तः, रममाणः, निशाचरः, नन्दकः, नन्दनः, नन्दी, नन्दयिता, रतिसखः, महाधनुः, भ्रामणः, भ्रमणः, भ्रममाणः, भ्रान्तः, भ्रामकः, भृङ्गः, भ्रान्तचारः, भ्रमावहः, मोहनः, मोहकः, मोहः, मातङ्गः, भृङ्गनायकः, गायनः, गीतिजः, नर्तकः, खेलकः, उन्मत्तोन्मत्तकः, विलासः, लोभवर्धनः, सुन्दरः, विलासकोदण्डः; कामगिरिः;

These Also : flying picket; labourer;