संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कामसूत्रम् — महर्षिणा वात्स्यायनेन रचितः भारतस्य प्राचीनः कामशास्त्रस्य ग्रन्थः।; "कामसूत्रस्य अनुवादः विश्वस्य सर्वासु भाषासु जातः।" (noun)