संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

कायस्थ — {stha} m. 'dwelling in the body', the Supreme Spirit L##a particular caste or man of that caste, the Kāyath or writer caste (born from a Kshatriya father and Śūdra mother) Yājñ. Mṛicch. &c##({ā}), f. a woman of that caste L##Myrobalanus Chebula L##Emblica officinalis Bhpr##Ocimum sanctum L##a drug (commonly Kākolī) L##cardamoms L##({ī}), f. the wife of a Kāyath or writer L

इन्हें भी देखें : कायस्थाली; कायस्थिका; कायस्थित; दुष्कायस्थकुल; मैथिलकायस्थ; कायस्थः; कृष्णपर्णी, कृष्णमल्लिका, कालमल्लिका, मालूकः, भूतपतिः, कुठेरः, कुठेरकः, कवरा, कायस्था, करालम्, करालकम्, अविगन्धिका, अर्जकः, कवरा, कठिल्लकः, कठिञ्जरः; एला, बह्वलगन्धा, ऐन्द्री, द्राविडी, कपोतपर्णी, बाला, बलवती, हिमा, चन्द्रिका, सागरगामिनी, गन्धालीगर्भः, एलिका, कायस्था; एला, एलीका, बहुलगन्धा, ऐन्द्री, द्राविडी, कपोतपर्णी, बाला, बलवती, हिमा, चन्द्रिका, सागरगामिनी, गन्धालीगर्भः, कायस्था, उपकुञ्चिका, तुत्था, कोरङ्गी, त्रिपुटा, त्रुटिः; तुलसी, सुभगा, तीव्रा, पावनी, विष्णुवल्लभा, सुरेज्या, सुरसा, कायस्था, सुरदुन्दुभिः, सुरभिः, बहुपत्री, मञ्जरी, हरिप्रिया, अपेतराक्षसी, श्यामा, गौरी, त्रिदशमञ्जरी, भूतघ्नी, भूतपत्री, वैष्णवी, पुण्या, माधवी, अमृता, पत्रपुष्पा, वृन्दा, मरुवकः, समीरणः, प्रस्थपुष्पः, फणिझकः, पर्णासः, जम्भीरः, कठिञ्जरः, कुठेरकः, अर्ज्जकः, कुलसौरभम्, लक्ष्मी; आमलकी, तिष्यफला, अमृता, वयस्था, वयःस्था, कायस्था, श्रीफला, धात्रिका, शिवा, शान्ता, धात्री, अमृतफला, वृष्या, वृत्तफला, रोचनी, कर्षफला, तिष्या; शिवा, हरितकी, अभया, अव्यथा, पथ्या, वयःस्था, पूतना, अमृता, हैमवती, चेतकी, श्रेयसी, सुधा, कायस्था, कन्या, रसायनफला, विजया, जया, चेतनकी, रोहिणी, प्रपथ्या, जीवप्रिया, जीवनिका, भिष्गवरा, भिषक्प्रिया, जीवन्ति, प्राणदा, जीव्या, देवी, दिव्या;