संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कार्यपालिका — भारतस्य जनतन्त्रस्य त्रिषु अङ्गेषु एकं यत् न्यायपालिकाद्वारा तथा व्यवस्थापिकाद्वारा निश्चितानां नियमानां प्ररोचनार्थे उत्तरदायि अस्ति।; "सङ्घस्य कार्यपालिकायां राष्ट्रपतिः उपराष्ट्रपतिः तथा च राष्ट्रपतेः साहाय्यार्थे परामर्शार्थे च प्रधानमन्त्री तथा च मन्त्रिपरिषद् एते अन्तर्भवन्ति।" (noun)

इन्हें भी देखें : भारतीयप्रशासनिकसेवा;