संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


कालग्रन्थि

वर्ष

year

शब्द-भेद : स्‍त्री.
Monier–Williams

कालग्रन्थि — {granthi} m. 'a joint of time', year L

इन्हें भी देखें : वत्सरः, वर्षः, संवत्सरः, परिवत्सरः, अब्दः, समा, समाः, संवद्, हायनः, वरिषम्, कालग्रन्थिः, ऋतुवृत्तिः, मासमानः, युगांशकः, शरद्, शरदा;