Monier–Williams
कावेर — {kāvera} n. saffron L##({ī}), f. turmeric L##a courtezan, harlot L##N. of a river in the Dekhan (accord. to a legend [Hariv. 1421 f., 1761 f.] daughter of Yuvanâśva and wife of Jahnu, changed by her father's curse from one half of the Gaṅgā into the river Kāverī, therefore also called Ardha-gaṅgā or -jāhnavii) MBh. Hariv. R. &c
इन्हें भी देखें :
कावेरक;
कावेरणि;
कावेरणीय;
पीतकावेर;
वृद्धकावेरी;
कावेरी;
करुरनगरम्;
पित्तलम्, आरकूटः, रीतिः, पतिकावेरम्, द्रव्यदारु, रीती, मिश्रम्, आरः, राजरीतिः, ब्रह्मरीतिः, कपिला, पिङ्गला, क्षिद्रसुवर्णः, सिंहलम्, पिङ्गलकम्, पीतलकम्, लोहितकम्, पिङ्गललोहम्, पीतकम्;
हरिद्रा, हरित्, सुवर्णा, काञ्चनी, पीता, गौरी, स्वर्णवर्णा, कावेरी, उमा, शिवा, दीर्घरागा, हलद्दी, पौञ्जा, पीतवालुका, हेमनाशा, रञ्जनी, भङ्गवासा, घर्षिणी, पीतिका, रजनी, मेहघ्नी, बहुला, वर्णिनी, रात्रिनामिका, निशाह्वा, निशा, शर्वरी, वरवर्णिनी, वर्णदाता, मङ्गलप्रदा, हेमरागिणी, घर्षणी, जनेष्टा, कृमघ्नी, लसा, यामिनी, वराङ्गी, वरा, वर्णदात्री, पवित्रा, हरिता, विषघ्नी, पिङ्गा, मङ्गल्या, मङ्गला, लक्ष्मीः, भद्रा, शिफा, शोभा, शोभना, सुभगाह्वया, श्यामा, जयन्तिका;
अग्निसिखः, अग्निसेखरः, अम्बरम्, असृक्, कनकगौरम्, कश्मीरजन्म, कान्तम्, कावेरम्, काश्मीरम्, काश्मीरजन्मा, काश्मीरसम्भवम्, कुचन्दनम्, कुसुमात्मक, केसरवरम्, गोरवः, गौरम्, घस्रम्, घुसृणम्, घोरः, जवा, जागुडम्, दीपकः, दीपकम्, नकुली, पाटलम्, पिण्याकः, पिण्याकम्, पिशुनम्, पीतकावेरम्, पीतचन्दनम्, पीतिका, पीतकम्, पीतनम्, पुष्परजः, प्रियङ्गुम्, बाल्हिकम्, बाह्लिक, रक्तम्, रक्तचन्दनम्, रक्तसंज्ञम्, रक्ताङ्गम्, रञ्जनः, रुधिरम्, रोहितम्, लोहितचन्दनम्, वरेण्यम्, वर्णम्, वर्ण्यम्, वह्निशिखम्, वह्निशेखरम्, वेरम्, शठम्, शोणितम्, संकोचम्, संकोचपिशुनम्, सुरार्हम्, सूर्यसंज्ञम्, सौरभम्, हरिचन्दनम्;
केशरः, केसरः, अग्निसेखरः, अम्बरम्, असृक्, कनकगौरम्, कान्तम्, कालेयम्, कावेरम्, काश्मीर, कुचन्दनम्, कुसुमात्मकम्, केसरवर, गोरवः, गौरम्, घस्रम्, घुसृणम्;
कुङ्कुमम्, वाह्नीकम्, वाह्निकम्, वरवाह्नीकम्, अग्निशिखम्, वरः, वरम्, बरः, बरम्, काश्मीरजन्म, काश्मीरजः, पीतकम्, पीतनम्, पीतचन्दनम्, पीतकावेरम्, कावेरम्, रक्तसंज्ञम्, रक्तम्, शोणितम्, लोहितम्, लोहितचन्दनम्, गौरम्, हरिचन्दनम्, घुसृणम्, जागुडम्, सङ्कोचम्, पिशुनम्, घीरम्, कुचन्दनम्;