संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

काष्ठकुट्ट — {kuṭṭa} m. a sort of woodpecker (Picus bengalensis) Pañcat

इन्हें भी देखें : दार्वाघाटः, दार्वाघातः, काष्ठकुट्टः, शतपत्रकः, शतच्छदः, भद्रनामा, कुठाकुः, कुठारुः;