संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

काष्ठतन्तुः, कोषकारः — कीटविशेषः, काष्ठे तन्तुरिव विस्तृततया अवस्थितः जन्तुः।; "काष्ठतन्तुं कर्तयित्वा पर्णं खादति।" (noun)