संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

काहला — एका अप्सराः।; "काहलायाः वर्णनं पुराणेषु अस्ति।" (noun)

काहला — वरुणदेवस्य पत्नी।; "काहलायाः वर्णनं पुराणेषु अस्ति।" (noun)

इन्हें भी देखें : काहलापुष्प; पत्त्रकाहला; शृङ्गम्, विषाणः, विषाणी, विषाणम्, कूणिका, काहलः, काहला, काहलिका;