Monier–Williams
किटि — {kiṭi} m. (cf. {kira}, {kiri}) a hog Kauś. 25##Batatas edulis Npr
इन्हें भी देखें :
किटिमूलक;
किटिमूलाभ;
किटिवरवदना;
किटिक;
किटिभ;
किटिभक;
किटिम;
वाःकिटि;
शूकरः, स्तब्धरोमा, रोमेशः, किरिः, चक्रद्रंष्ट्रः, किटिः, दंष्ट्री, क्रोडः, दन्तायुधः, बली, पृथुस्कन्धः, पोत्री, घोणी, भेदनः, कोलःपोत्रायुधः, शूरः, बह्वपत्यः, रदायुधः;
वराहः, शूकरः, स्तब्धरोमा, रोमेशः, किरिः, चक्रद्रंष्ट्रः, किटिः, दंष्ट्री, क्रोडः, दन्तायुधः, बली, पृथुस्कन्धः, पोत्री, घोणी, भेदनः, कोलःपोत्रायुधः, शूरः, बह्वपत्यः, रदायुधः;