कीकट
मगध देश
magadha country
Monier–Williams
कीकट — {kīkaṭa} m. N. of a son of Ṛishabha BhP. v, 4, 10##of a son of Saṃkaṭa BhP. vi, 6, 6##a horse (perhaps originally a horse of the Kīkaṭas) L##({ās}), m. pl., N. of a people not belonging to the Āryan race RV. iii, 53, 14 BhP##(mfn.), poor L##avaricious L
इन्हें भी देखें :
कीकटक;
कीकटिन्;
निम्बबीजम्, अरिष्टबीजम्, हिङ्गुनिर्यासबीजम्, सर्वतोभद्रबीजम्, मालकबीजम्, पिचुमर्दबीजम्, अर्कपादपबीजम्, वरत्वचबीजम्, कैटर्यबीजम्, छर्दिघ्नबीजम्, प्रभद्रबीजम्, पारिभद्रकबीजम्, काकफलबीजम्, विशीर्णपर्णबीजम्, यवनेष्टबीजम्, पीतसारकबीजम्, कीकटबीजम्;
निम्बफलम्, अरिष्टफलम्, हिङ्गुनिर्यासफलम्, मालकफलम्, पिचुमर्दफलम्, अर्कपादपफलम्, कैटर्यफलम्, छर्दिघ्नफलम्, प्रभद्रफलम्, पारिभद्रकफलम्, काकफलम्, कीरेष्टफलम्, नेताफलम्, विशीर्णपर्णफलम्, यवनेष्टफलम्, पीतसारकफलम्, शीतफलम्, पिचुमन्दफलम्, तिक्तकफलम्, कीकटफलम्, शूकमालकफलम्;
निम्बः, अरिष्टः, सर्वतोभद्रः, हिङ्गुनिर्यासः, मालकः, पिचुमर्दः, अर्कपादपः, कैटर्यः, वरत्वचः, छर्दिघ्नः, प्रभद्रः, पारिभद्रकः, काकफलः, कीरेष्टः, नेता, सुमनाः, विशीर्णपर्णः, यवनेष्टः, पीतसारकः, शीतः, पिचुमन्दः, तिक्तकः, कीकटः, शूकमालकः;