Monier–Williams
कुञ्जर — {kuñjara} m. (ifc. f. {ā} MBh. R.) an elephant Mn. iii, 274 MBh. &c##anything pre-eminent in its kind (generally in comp., e.g. {rāja-k}, 'an eminent king' MBh. Kathās##2-1, 62 and g. {vyāghrâdi})##the number 'eight' (there being eight elephants of the cardinal points) Sūryas##a kind of temple VarBṛS##a kind of step (in dancing to music)##the tree Ficus religiosa L##N. of a Nāga MBh. i, 1560##of a prince (of the Sauviiraka race) MBh. iii, 15597##of a mountain Hariv. R##of a locality##({ā}), f. a female elephant L##the plant Bignonia suaveolens L##the plant Grislea tomentosa##({ī}), f. a female elephant L
इन्हें भी देखें :
इन्द्रकुञ्जर;
कुञ्जरकर;
कुञ्जरक्षारमूल;
कुञ्जरग्रह;
कुञ्जरत्व;
कुञ्जरदरी;
कुञ्जरपादप;
कुञ्जरपिप्पली;
सिंहः, केसरी, केशरी, हपिः, मृगेन्द्रः, मृगराजः, मृगराट्, मृगपतिः, पशुराजः, पशुपतिः, शार्दूलः, वनराजः, मृगरिपुः, मृगारिः, गजारिः, कुञ्जरारातिः, द्विरदान्तकः, हस्तिकक्ष्यः, भीमनादः, भीमविक्रान्तः, भारिः, हर्य्यक्षः, पञ्चास्यः, पञ्चाननः, पञ्चमुखः, पञ्चवक्त्रः, पञ्चशिखः, व्यालः, सटाङ्कः, जटिलः, अरण्यराज्, अरण्यराट्, इभमाचलः, इभारिः, करिदारकः, करिमाचलः, कलङ्कषः, पलङ्कषः, केशी, क्रव्यादः, गजारिः, नखायुधः, नखरायुधः, नदनुः, पारिन्द्रः, पारीन्द्रः, बहुबलः, भारिः, भीमविक्रान्तः, महानादः, महावीरः, मृगद्विष्, मृगद्विट्, मृगप्रभुः, रक्तजिह्वः, वनहरिः, विसङ्कटः, विक्रमी, विक्रान्तः, शृङ्गोष्णीषः, शैलाटः, शैलेयः, सकृत्प्रजः, हरित्, हरितः, हेमाङ्गः;
श्वेतगजः, श्वेतकुञ्जरः, पाण्डुः, पाण्डुनागः;
गजः, हस्ती, करी, दन्ती, द्विपः, वारण-, मातङ्गः, मतङ्गः, कुञ्जरः, नागः, द्विरदः, इभः, रदी, द्विपायी, अनेकपः, विषाणी, करेणुः, पद्मी, लम्बकर्णः, शुण्डालः, कर्णिकी, दन्तावलः, स्तम्बेरमः, दीर्घवक्त्रः, द्रुमारिः, दीर्घमारुतः, विलोमजिह्वः, शक्वा, पीलुः, महामृगः, मतङ्गजः, षष्ठिहायनः;
कुञ्जरः;