संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

कुठेरक — {kuṭheraka} m. a kind of Basilicum (Ocimum sanctum or Ocimum, gratissimum) Suśr##Cedrela Toona L

इन्हें भी देखें : कृष्णपर्णी, कृष्णमल्लिका, कालमल्लिका, मालूकः, भूतपतिः, कुठेरः, कुठेरकः, कवरा, कायस्था, करालम्, करालकम्, अविगन्धिका, अर्जकः, कवरा, कठिल्लकः, कठिञ्जरः; तुलसी, सुभगा, तीव्रा, पावनी, विष्णुवल्लभा, सुरेज्या, सुरसा, कायस्था, सुरदुन्दुभिः, सुरभिः, बहुपत्री, मञ्जरी, हरिप्रिया, अपेतराक्षसी, श्यामा, गौरी, त्रिदशमञ्जरी, भूतघ्नी, भूतपत्री, वैष्णवी, पुण्या, माधवी, अमृता, पत्रपुष्पा, वृन्दा, मरुवकः, समीरणः, प्रस्थपुष्पः, फणिझकः, पर्णासः, जम्भीरः, कठिञ्जरः, कुठेरकः, अर्ज्जकः, कुलसौरभम्, लक्ष्मी; कच्छः,नन्दी,नन्दिवृक्षः,कच्छपः,कुठेरकः,तुणिः,तुन्नकः,समासवान्,कान्तलकः,कुबेरः,कुबेरकः,महाकच्छः,तुन्नकः,कुणिः;