संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

कुणित्व — {tva} n. the state of being maimed, mutilation, lameness Sāṃkhyak. Tattvas

इन्हें भी देखें : खञ्जता, पङ्गुता, कुणित्वम्, पङ्गुलम्, लङ्गः, श्लोण्यम्, स्राम्यम्;