Monier–Williams
कुधर — {dhara} m. 'earthsupporter', a mountain L
कुधर — {ku-dhara} 2. {ku}
इन्हें भी देखें :
कुधर्म;
कुधर्मन्;
कुधर्मः, अधर्मः, दुराचारः, दुराचरणम्, कदाचरणम्;
पर्वतः, महीध्रः, शिखरी, क्ष्माभृत्, अबार्यः, धरः, अद्रिः, गोत्रः, गिरिः, ग्रावा, अचलः, शैलः, शिलोच्चयः, स्थावरः, सानुमान्, पृथुशेखरः, धरणीकीलकः, कुट्टारः, जीमूतःधातुभृत्, भूधरः, स्थिरः, कुलीरः, कटकी, शृङ्गी, निर्झरी, अगः, नगः, दन्ती, धरणीध्रः, भूभृत्, क्षितिभृत्, अवनीधरः, कुधरः, धराधरः, प्रस्थवान्, वृक्षवान्;
These Also :
conifreous tree;