Monier–Williams
कुनीति — {nīti} f. ill conduct W##corrupt administration W##a low state of morals W
इन्हें भी देखें :
पापम्, पङ्कम्, पाप्मा, किल्विषम्, कल्मषम्, कलुषम्, वृजिनम्, एनः, अघम्, अहः, दुरितम्, दुष्कृतम्, पातकम्, तूस्तम्, कण्वम्, शल्यम्, पापकम्, अधर्मम्, दुर्विनीतता, अविनयः, कुनीतिः, कुचरितम्, दुश्चेष्टितम्, कुचेष्टितम्, दुर्वृत्तिः, कुनीतिः, कुचरितम्, कुचर्या, व्यभिचारः, दुराचारः;