संस्कृत — हिन्दी
कुन्तलः — दाक्षिणात्यजनपदविशेषः।; "कुन्ती कुन्तलस्य राज्ञः पुत्री आसीत्।" (noun)
कुन्तलः — सम्पूर्णजातीयः रागः यः दीपकरागस्य चतुर्थः पुत्रः अस्ति इति मन्यते।; "कुन्तलः ग्रीष्मऋतौ मध्याह्ने गीयते।" (noun)
कुन्तलः — एका जातिः ।; "कुन्तलः विष्णुपुराणे उल्लिखितः" (noun)
कुन्तलः — एका जातिः ।; "कुन्तलः विष्णुपुराणे उल्लिखितः" (noun)
इन्हें भी देखें :
कुन्तलः, केशान्तः, केशस्तुकः, खङ्करः, चूर्णकुन्तलः, केशमण्डलः, गुडालकः;
सुकुन्तलः;
अलकः, अलकम्, आवर्तः, कमुजा, कुन्तलः, कुरुलः, केशी, केशमण्डलम्, केशस्तुकः, केशान्तः, खङ्करः, गुडालकः, गुडालकम्, चूडा, चूर्णकुन्तलः, शिखण्डकः, शिखा, शिखासूत्रम्;
चषकः, शरावः, कुन्तलः, कुशयः, शालाजिरः;
केशः, कचः, कुन्तलः, चिकुरः, वृजनः, बालः, शिरोरुहः, शिरसिजः, शिरोरुढः, मूर्ध्दजः, कृशला;