संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कुन्तलः — दाक्षिणात्यजनपदविशेषः।; "कुन्ती कुन्तलस्य राज्ञः पुत्री आसीत्।" (noun)

कुन्तलः — सम्पूर्णजातीयः रागः यः दीपकरागस्य चतुर्थः पुत्रः अस्ति इति मन्यते।; "कुन्तलः ग्रीष्मऋतौ मध्याह्ने गीयते।" (noun)

कुन्तलः — एका जातिः ।; "कुन्तलः विष्णुपुराणे उल्लिखितः" (noun)

कुन्तलः — एका जातिः ।; "कुन्तलः विष्णुपुराणे उल्लिखितः" (noun)

इन्हें भी देखें : कुन्तलः, केशान्तः, केशस्तुकः, खङ्करः, चूर्णकुन्तलः, केशमण्डलः, गुडालकः; सुकुन्तलः; अलकः, अलकम्, आवर्तः, कमुजा, कुन्तलः, कुरुलः, केशी, केशमण्डलम्, केशस्तुकः, केशान्तः, खङ्करः, गुडालकः, गुडालकम्, चूडा, चूर्णकुन्तलः, शिखण्डकः, शिखा, शिखासूत्रम्; चषकः, शरावः, कुन्तलः, कुशयः, शालाजिरः; केशः, कचः, कुन्तलः, चिकुरः, वृजनः, बालः, शिरोरुहः, शिरसिजः, शिरोरुढः, मूर्ध्दजः, कृशला;