संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कुपथ्यम् — अनुपयुक्तः आहारः।; "पीडिताय कृते व्यञ्जनयुक्तः आहारः कुपथ्यम् अस्ति।" (noun)

इन्हें भी देखें : कुपथ्यम्, अपथ्यम्;