संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कुमारलसिता — अष्टवर्णैः युक्तः वर्णवृत्तविशेषः।; "कुमारलसितायां जगणः सगणः तथा अन्ते लघुः गुरुश्च भवतः।" (noun)