संस्कृत — हिन्दी
कुमुदः — दिग्गजविशेषः।; "कुमुदस्य वर्णनं धार्मिकेषु ग्रन्थेषु प्राप्यते।" (noun)
कुमुदः — रामसेनायाः वानरः।; "कुमुदस्य वर्णनं रामायणे प्राप्यते।" (noun)
कुमुदः — भगवतः विष्णोः अनुचरः।; "कुमुदस्य वर्णनं पुराणेषु प्राप्यते।" (noun)
कुमुदः — नागविशेषः।; "कुमुदस्य वर्णनं पुराणेषु प्राप्यते।" (noun)
इन्हें भी देखें :
करवीरः, प्रतिहासः, शतप्रासः, चण्डातः, हयमारकः, प्रतीहासः, अश्वघ्नः, हयारिः, अश्वमारकः, शीतकुम्भः, तुरङ्गारिः, अश्वहा, वीरः, हयमारः, हयघ्नः, शतकुन्दः, अश्वरोधकः, वीरकः, कुन्दः, शकुन्दः, श्वेतपुष्पकः, अश्वान्तकः, नखराह्वः, अश्वनाशनः, स्थलकुमुदः, दिव्यपुष्पः, हरिप्रियः, गौरीपुष्पः, सिद्धपुष्पः;
कर्पुरः, कर्पुरम्, सिताभ्रः, ताराभ्रः, चन्द्रः, सोमः, सोमसंज्ञम्, घनसारः, हिमबालुका, शीतः, शशाङ्कः, शिला, शीतांशुः, हिमकरः, शीतप्रभः, शाम्भवः, शुभ्रांशुः, स्फटिकाभ्रः, कारमिहिका, चन्द्रार्कः, लोकतुषारः, गौरः, कुमुदः, हनुः, हिमाहूयः, चन्द्रभस्म, वेधकः, रेणुसारकः;