संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कुमुद्वान् — वायुविशेषः ।; "वेदमन्त्रेषु कुमुद्वतः वर्णनं प्राप्यते" (noun)

कुमुद्वान् — वायुविशेषः ।; "वेदमन्त्रेषु कुमुद्वतः वर्णनं प्राप्यते" (noun)