संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कुम्भः, गजकुम्भः — गजस्य मस्तकम्।; "मन्दिरं पुरतः स्थितम् अलङ्कृतं कुम्भं बालकः स्पृशति।" (noun)

कुम्भः, गजकुम्भः — हस्तिशिरसः पिण्डद्वयम्।; "उपविष्टस्य हस्तिनः कुम्भे पादं संस्थाप्य तस्य पृष्ठम् आरूढः हस्तिपकः।" (noun)

इन्हें भी देखें : करिकुम्भः, कुम्भः, गजकुम्भः;