संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कुरुक्षेत्रम् — धार्मिकेषु ग्रन्थेषु वर्णितं तद् स्थानं यत्र कौरवपाण्डवयोः युद्धं सञ्जातम्।; "कुरुक्षेत्रं देहल्याः समीपे अस्ति।" (noun)

इन्हें भी देखें : कुरुक्षेत्रम्, कुरुक्षेत्रनगरम्;