संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


कुलीर

केकड़ा, कर्कटक

crab, cancer

शब्द-भेद : पुं.
Monier–Williams

कुलीर — {kulīra} m. a crab Suśr. Pañcat##the sign of the zodiac Cancer R. i, 19, 8 VarBṛ

इन्हें भी देखें : कुलीरविषाणिका; कुलीरशृङ्गी; कुलीराद्; कुलीरक; शतकुलीरक; अष्टकुलम्, अष्टवंशः; कुशपुष्पम्, चन्द्रास्पदा, कुलिङ्गा, कुलीरविषाणिका; कर्कः, कुलीरः, कर्कटः, कर्कटकः, तिर्य्यग्यानः, वहिश्चरः, जलविल्वः, अपत्यशत्रुः, बहुकः, षोडशाङ्घ्रिः, मृत्युसूतिः, पङ्कवासः, कुरचिल्लः; पर्वतः, महीध्रः, शिखरी, क्ष्माभृत्, अबार्यः, धरः, अद्रिः, गोत्रः, गिरिः, ग्रावा, अचलः, शैलः, शिलोच्चयः, स्थावरः, सानुमान्, पृथुशेखरः, धरणीकीलकः, कुट्टारः, जीमूतःधातुभृत्, भूधरः, स्थिरः, कुलीरः, कटकी, शृङ्गी, निर्झरी, अगः, नगः, दन्ती, धरणीध्रः, भूभृत्, क्षितिभृत्, अवनीधरः, कुधरः, धराधरः, प्रस्थवान्, वृक्षवान्; कर्कः, कर्कटः, कर्कराशिः, कर्कटराशिः;