संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कुषाणवंशः — प्राचीनः भारतीयः शासकवंशः।; "कुषाणवंशे कनिष्कः, हुविष्कः, वासुदेवः च प्रसिद्धाः शासकाः आसन्।" (noun)