संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कुसुमविचित्रा — वर्णवृत्तविशेषः।; "कुसुमविचित्रायाः प्रत्येकस्मिन् चरणे नगणः यगणः नगणः यगणश्च भवति।" (noun)

कुसुमविचित्रा — छन्दोविशेषः ।; "कुसुमविचित्रायां चतस्त्रः पङ्क्तयः सन्ति तथा च प्रत्येकेषु द्वादशवर्णाः सन्ति" (noun)