संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कुसुमाञ्जलिव्याख्या — एकः टीकाग्रन्थः ।; "कुसुमाञ्जलिव्याख्या कुसुमाञ्जलिग्रन्थगतविषयस्य व्याख्यानं करोति" (noun)

कुसुमाञ्जलिव्याख्या — एकः टीकाग्रन्थः ।; "कुसुमाञ्जलिव्याख्या कुसुमाञ्जलिग्रन्थगतविषयस्य व्याख्यानं करोति" (noun)