संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कुसुमितलतावेल्लिका — वर्णवृत्तविशेषः।; "कुसुमितलतावेल्लिकायाम् अष्टादश वर्णाः सन्ति।" (noun)

कुसुमितलतावेल्लिका — छन्दोविशेषः ।; "कुसुमितलतावेल्लिकायां चतस्रः पङ्क्तयः सन्ति तथा च प्रत्येकेषु अष्टादशवर्णाः सन्ति" (noun)

Monier–Williams

कुसुमितलतावेल्लिका — {latā-vellikā} f. N. of a metre consisting of four lines of eighteen syllables each