संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कूजनम् — पक्षिणः शब्दः।; "वसन्तऋतौ कोकिलस्य कूजनं श्रूयते।" (noun)

कूजनम् — मधुरध्वनेः क्रिया।; "प्रातः पक्षिणां कूजनेन अहं जागृतः।" (noun)

इन्हें भी देखें : अन्त्रकूजनम्, अन्त्रविकूजनम्; कूजनम्, विरुतः, विरावः, कूजितम्, रुतम्;