संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कूटसङ्केतः — संक्षिप्तरूपेण गुप्तरूपेण वा सन्देशस्य प्रेषणम्।; "अयं सन्देशः कूटसङ्केते लिखितः अस्ति।" (noun)

कूटसङ्केतः — सन्देशं गुप्तरूपेण प्रेषयितुम् उपयुक्तः सङ्केतः।; "मेजरमहोदयः कूटसङ्केतेन सैनिकेभ्यः सन्देशं दत्तवान्।" (noun)