संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


कूर्चक

कूंची, ब्रश

tooth brush, painter's brush

शब्द-भेद : पुं.
Monier–Williams

कूर्चक — {kūrcaka} m. a bunch, bushel Jain. Comm##a brush for cleaning the teeth, painter's brush &c. Suśr. Kād##N. of certain parts of the human body ( {kūrca}) Suśr##(ifc.) the beard##= {kūrca-śīrṣa} Npr##({ikā}), f. a painting brush or pencil L##a key L. (cf. {kūcikā})##a needle L##a bud, blossom L##inspissated milk Suśr##({am}.), n. {tri-k}

इन्हें भी देखें : कूर्चकिन्; कृतकूर्चक; त्रिकूर्चक; मषीकूर्चक; गुच्छः, स्तबकः, गुच्छकः, ग्रथ्नः, गुलुच्छः, पुलकः, गुञ्जः, कूर्चकः, स्तम्बकः, गुत्सकः, पुली, पूलः; श्मश्रुः, मुखरोमम्, कोटः, घोटः, कूर्चकः, दाढिका; कूर्चकः,कूर्चः;