संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कृतार्थ, कृतकृत्य, धन्य — यः स्वस्य कार्यस्य सिध्यर्थेन प्रसन्नः सन्तुष्टः च अभवत्।; "ईश्वरस्य कृपया मम जीवनं कृतार्थम् अभवत्।" (adjective)