संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कृतार्थ, कृतफल — मनसः अवस्था यस्यां केन अपि कारणेन यत्नानां परिपूर्तेः अनुभवः जायते।; "भवतः दर्शनेन कृतार्थं मम जीवनम्।" (adjective)