कृष्णः — छन्दोविशेषः।; "कृष्णे 22 गुरुवर्णाः, 104लघुवर्णाः, 148 मात्राः भवन्ति।" (noun)
कृष्णः — चतुर्णाम् अक्षराणां वर्णवृत्तविशेषः।; "कृष्णस्य प्रत्येकस्मिन् चरणे तगणः लघुश्च भवति।" (noun)
कृष्णः — शूद्रविशेषः ।; "कृष्णाः शाल्मलद्वीपे निवसन्ति" (noun)
कृष्णः — एकः नरकः ।; "कृष्णस्य वर्णनं वायुपुराणे वर्तते" (noun)
कृष्णः — हीरभट्टस्य पिता ।; "कृष्णेन चरकभाष्यं लिखितम्" (noun)
कृष्णः — वारुणेन्द्रस्य पुत्रः ।; "कृष्णः लक्ष्मणस्य पिता आसीत्" (noun)
कृष्णः — मदनस्य पिता ।; "कृष्णस्य उल्लेखः कोशे वर्तते" (noun)
कृष्णः — प्रभूजीकस्य पिता ।; "कृष्णः विद्याधरस्य पितृव्यः आसीत्" (noun)
कृष्णः — दामोदरस्य पिता ।; "कृष्णः मल्हणस्य पितृव्यः आसीत्" (noun)
कृष्णः — तानभट्टस्य पिता ।; "कृष्णः रङ्गनाथस्य पितृव्यः आसीत्" (noun)
कृष्णः — केशवार्कस्य पुत्रः ।; "कृष्णः जयादित्यस्य पौत्रः आसीत्" (noun)
कृष्णः — एकः टीकाकारः ।; "कृष्णेन दयाभागे कृता टीका ख्याता" (noun)
कृष्णः — अन्ध्राणां नेता ।; "कृष्णस्य उल्लेखः वायुपुराणे वर्तते" (noun)
कृष्णः — एकः टीकाकारः ।; "कृष्णेन महाभारते टीका विरचिता" (noun)
कृष्णः — असमञ्जसः दत्तकपुत्रः ।; "कृष्णस्य उल्लेखः कोशे वर्तते" (noun)
कृष्णः — एकः हविर्धानः ।; "कृष्णस्य उल्लेखः हरिवंशे वर्तते" (noun)
कृष्णः — अर्जुनस्य पुत्रः ।; "कृष्णस्य उल्लेखः हरिवंशे वर्तते" (noun)
कृष्णः — भरद्वाजस्य शिष्यः ।; "कृष्णस्य वर्णनं कथासरित्सागरे वर्तते" (noun)
कृष्णः — पीवरीशुकयोः पुत्रः ।; "कृष्णस्य वर्णनं हरिवंशे वर्तते" (noun)
कृष्णः — एकः नागराजः ।; "कृष्णस्य वर्णनं महाभारते वर्तते" (noun)
इन्हें भी देखें :