संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कृष्णपण्डितः — एकः भाष्यकारः ,येन प्रक्रियाकौमुद्यां भाष्यं लिखितम् ।; "कृष्णपण्डितस्य प्रक्रियाकौमुद्यां लिखितं भाष्यं प्रसिद्धम् अस्ति" (noun)

कृष्णपण्डितः — एकः भाष्यकारः ,येन प्रक्रियाकौमुद्यां भाष्यं लिखितम् ।; "कृष्णपण्डितस्य प्रक्रियाकौमुद्यां लिखितं भाष्यं प्रसिद्धम् अस्ति" (noun)

इन्हें भी देखें : कृष्णपण्डितः,कृष्णपण्डितमिश्रः,कृष्णमिश्रः; कृष्णपण्डितः, कृष्णपण्डितमिश्रः,कृष्णमिश्रः;