संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कृष्णविवरः — अन्तरिक्षस्य सः भागः यस्य गुरुत्वाकर्षणक्षेत्रम् अतीव शक्तिशालि अस्ति।; "कृष्णविवरे आगतं प्रकाशं सः पूर्णतः अवशोषयति।" (noun)