संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कृष्णानन्दः — तन्त्र-सारस्य लेखकः ।; "कृष्णानन्देन तन्त्रसारः नाम ग्रन्थः रचितः" (noun)

कृष्णानन्दः — एकः भाष्यकारः ।; "कृष्णानन्दः कोशे उल्लिखितः अस्ति" (noun)

कृष्णानन्दः — तन्त्र-सारस्य लेखकः ।; "कृष्णानन्देन तन्त्रसारः नाम ग्रन्थः रचितः" (noun)

कृष्णानन्दः — एकः भाष्यकारः ।; "कृष्णानन्दः कोशे उल्लिखितः अस्ति" (noun)

इन्हें भी देखें : बालकृष्णानन्दः;