संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

केदारनाथम् — उत्तराञ्चलप्रान्तस्य एकं नगरं तीर्थं च।; "केदारनाथे द्वादशेषु ज्योतिर्लिङ्गेषु एकम् अधिष्ठितम् अस्ति।" (noun)