संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

केन्द्रबिन्दुः — सः बिन्दुः यत्र प्रकाशस्य अन्यविकिरणानां वा किरणानि एकत्रितानि भवन्ति यस्मात् प्रसरन्ति च।; "उद्भुजस्य तथा च उत्तानस्य दीप्तोपलस्य केन्द्रबिन्दवः भिन्नाः सन्ति।" (noun)