संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

केन्द्रीय-सतर्कता-आयोगः — भ्रष्टाचारस्य निरोधिकायाः संस्थायाः सूचनया भारतसर्वकारद्वारा स्थापिता संस्था या केन्द्रशासनस्य संस्थानां सतर्कताक्षेत्रे मार्गदर्शनं तथा उपदेशं करोति।; "केन्द्रीय-सतर्कता-आयोगस्य स्थापना 1964 तमे वर्षे जाता।" (noun)