संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


कैवल्य

केवलपन, केवल, निर्वाण, मुक्ति

isolation, solitary, salvation

शब्द-भेद : नपुं.
Monier–Williams

कैवल्य — {kaivalya} n. (fr. {kévala}), isolation Vām##absolute unity Vedântas. BhP##perfect isolation, abstraction, detachment from all other connections, detachment of the soul from matter or further transmigrations, beatitude MBh. KapS. Sāṃkhyak. &c##for {vaikalya} Rājat. vii, 1149##(mf({ā})n.) leading to eternal happiness or emancipation MBh. xiii, 1101

इन्हें भी देखें : कैवल्यकल्पद्रुम; कैवल्यतन्त्र; कैवल्यदीपिका; कैवल्यानन्द; कैवल्याश्रम; कैवल्येन्द्र; कैवल्योपनिषद्; निष्कैवल्य; मुक्तिः, मोक्षः, कैवल्यम्, निर्वाणम्, श्रेयः, निःश्रेयसम्, अपवर्गः; कलध्वनिः, सौस्वर्यम्, स्वरसम्पद्, स्वरसम्पत्, कलधौतम्, नीथा; कैवल्योपनिषद्, कैवल्य; मोक्षः, मुक्तिः, कैवल्यम्, तथागतिः, अपुनर्भवः, श्रेयः, निःश्रेयसम्, अमृतम्, अपवर्गः, निर्वाणम;